Powerful Shanti Mantra for Peace in Life

The Shanti Mantras are “Peace Mantras” that are listed in the Upanishads and are used for calming the mind. The post shares with you powerful Shanti Mantras to calm the mind.

Shanti Mantras always end with the syllable Om (Aum) together with the three utterances of the word “Shanti.”

In fact, Shanti Mantras invokes peace and removes obstacles in the three realms encompassing:

  • Physical or “Adhi-Bhautika” realm that can be the source of obstacles from the external world like natural calamities, wild animals, and even people, etc.
  • Divine or “Adhi-Daivika” realm that can usher in obstacles from the extra-sensory world of ghosts, spirits, deities, and demigods
  • Internal or “Adhyaatmika” realm that can be the source of obstacles coming from one’s own body and mind. It can take the form of pain, laziness, diseases, and absent-mindedness

So, these are the three classes of obstacles in the form of Adhi-Bhautika, Adhi Daivika, and Adhyaatmika. Shanti mantras are recited to pacify the obstacles from these three realms.

If you’re not experiencing peace at home, then you can chant the Shanti Mantras that are powerful enough to calm your mind and purify the surrounding environment where you live.

So, you can get all the peace not only at home but also within yourself when you recite the powerful Shanti mantras.

Shanti mantras are extremely powerful and bring miracles into your life. They bring peace to your home and heartbreaking the blocks of problems that surround you. Shanti mantras call upon the Lord to protect and bless you with the power he has.

So, Shanti mantras offer nourishment to you from His end. They allow you to develop and achieve all the goals that you have penned down for yourself. Shanti mantras remove all kinds of negativities and bring in positive results.

Shanti Mantra

Here, we have listed the most powerful Shanti Mantras from the Upanishads that bring in positive results for you and calm your mind.

Powerful Shanti Mantras

Here’s the list of Shanti Mantras from the different Upanishads as well as other sources for you:

Shanti Mantra from Brihadaranyaka Upanishad

ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||
ॐ शान्तिः शान्तिः शान्तिः ||

English Transliteration

Oṃ pūrṇamadaḥ pūrṇamidam pūrṇat pūrṇamudacyate
pūrṇasya pūrṇamadaya pūrṇamevavaśiṣyate
oṃ śantiḥ śantiḥ śantih

Shanti Mantra from Taittiriya Upanishad

ॐ शं नो मित्रः शं वरुणः।
शं नो भवत्वर्यमा।
शं न इन्द्रो बृहस्पतिः।
शं नो विष्णुरुरुक्रमः।
नमो ब्रह्मणे।
नमस्ते वायो।
त्वमेव प्रत्यक्षं ब्रह्मासि।
त्वामेव प्रत्यक्षम् ब्रह्म वदिष्यामि।
ॠतं वदिष्यामि।
सत्यं वदिष्यामि।
तन्मामवतु।
तद्वक्तारमवतु।
अवतु माम्।
अवतु वक्तारम्।
ॐ शान्तिः शान्तिः शान्तिः॥

English Transliteration

Oṃ śaṃ no mitraḥ śaṃ varuṇaḥ |
śaṃ no bhavatvaryama |
śaṃ na indro bṛhaspatiḥ |
śaṃ no viṣṇururukramaḥ |
namo brahmaṇe |
namaste vayo |
tvameva pratyakṣaṃ bhrahmasi |
tvameva pratyakṣam brahma vadiṣyami |
ṝtaṃ vadiṣyami |
satyaṃ vadiṣyami |
tanmamavatu |
tadvaktaramavatu |
avatu mam |
avatu vaktaram |
Oṃ śantiḥ śantiḥ śantiḥ ||

Shanti Mantra from Katha Upanishad

ॐ सह नाववतु |
सह नौ भुनक्तु |
सह वीर्यं करवावहै |
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥

English Transliteration

Oṃ saha nav avatu
saha nau bhunaktu
saha vīryaṃ karavavahai
tejasvi nav adhītam astu
ma vidviṣavahai |
Om śantiḥ śantiḥ śantiḥ ||

Shanti Mantra from Kena and Chandogya Upanishad

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।
सर्वम् ब्रह्मोपनिषदम् माऽहं ब्रह्म
निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणम् मेऽस्तु।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु।
ॐ शान्तिः शान्तिः शान्तिः॥

English Transliteration

Oṃ apyayantu mamaṅgani vakpraṇaścakṣuḥ
śrotramatho balamindriyaṇi ca sarvaṇi |
sarvam brahmaupaniṣadam ma’haṃ brahma
nirakuryaṃ ma ma brahma
nirakarodanirakaraṇamastvanirakaraṇam me’stu |
tadatmani nirate ya upaniṣatsu dharmaste
mayi santu te mayi santu |
oṃ śantiḥ śantiḥ śantiḥ ||

Shanti Mantra from Aitareya Upanishad

ॐ वाङ् मे मनसि प्रतिष्ठिता
मनो मे वाचि प्रतिष्ठित-मावीरावीर्म एधि।
वेदस्य म आणिस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्
संदधाम्यृतम् वदिष्यामि सत्यं वदिष्यामि तन्मामवतु
तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्।
ॐ शान्तिः शान्तिः शान्तिः॥

English Transliteration

Om vaṅ me manasi pratiṣṭhita
mano me vaci pratisṭhita-mavīravīrma edhi |
vedasya ma aṇisthaḥ śrutaṃ me ma prahasīranenadhītenahoratran
saṃdadhamyṛtam vadiṣyami satyam vadiṣyami tanmamavatu
tadvaktaramavatvavatu mamavatu vaktaramavatu vaktaram |
Om śantiḥ śantiḥ śantiḥ ||

Shanti Mantra from Mandukya Upanishad

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवाग्ंसस्तनूभिः।
व्यशेम देवहितम् यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ शान्तिः शान्तिः शान्तिः॥

English Transliteration

oṃ bhadraṃ karṇebhiḥ śruṇuyama devaḥ |
bhadraṃ paśyemakṣabhiryajatraḥ
sthirairaṅgaistuṣṭuvagṃsastanūbhiḥ |
vyaśema devahitam yadayuḥ |
svasti na indro vṛddhaśravaḥ |
svasti naḥ pūṣa viśvavedaḥ |
svasti nastarkṣyo ariṣṭanemiḥ |
svasti no bṛhaspatirdadhatu
oṃ śantiḥ śantiḥ śantiḥ ||

Shanti Mantras from Vedas

ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः
पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः
सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
— यजुर्वेद ३६:१७

English Transliteration

oṃ dyauḥ śantirantarikṣaṃ śantiḥ
pṛthivī śantirapaḥ śantiroṣadhayaḥ śantiḥ
vanaspatayaḥ śantirviśvedevaḥ śantirbrahma śantiḥ
sarvaṃ śantiḥ śantireva śantiḥ sa ma śantiredhi
oṃ śantiḥ śantiḥ śantiḥ
Yajurveda 36:17

ॐ असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्माऽमृतं गमय ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

English Transliteration

oṃ asato ma sadgamaya
tamaso ma jyotirgamaya
mṛtyorma’mṛtaṃ gamaya
oṃ śantiḥ śantiḥ śantiḥ

Shanti Mantras from Other Sources

ॐ सर्वे भवन्तु सुखिनः
सर्व- े सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु
मा- कश्चिद्दुः- खभाग्भवेत्- ।
ॐ शान्तिः शान्तिः शान्तिः ॥

English Transliteration

Om Sarve Bhavantu Sukhinah
Sarve Santu Nir-Aamayaah |
Sarve Bhadraanni Pashyantu
Maa Kashcid-Duhkha-Bhaag-Bhavet |
Om Shaantih Shaantih Shaantih ||

ॐ सर्वेशां स्वस्तिर्भ- वतु ।
सर्वेशां शान्तिर्भव- तु ।
सर्वेशां पुर्णंभवतु- ।
सर्वेशां मङ्गलंभवतु- ।
ॐ शान्तिः शान्तिः शान्तिः ॥

English Transliteration

Om Sarveshaam Svastir-Bhavatu |
Sarveshaam Shaantir-Bhavatu |
Sarveshaam Purnnam-Bhavatu |
Sarveshaam Manggalam-Bhavatu |
Om Shaantih Shaantih Shaantih ||

नमो ब्रह्मणे ।
नमस्ते वायो ।
त्वमेव प्रत्यक्षं- ब्रह्मासि ।
त्वामेव प्रत्यक्षं- ब्रह्म वदिष्यामि ।
ॠतं वदिष्यामि ।
सत्यं वदिष्यामि ।

English Transliteration

Namo Brahmanne |
Namaste Vaayo |
Tvam-[e]Iva Pratyakssam Brahmaasi |
Tvaam-[e]Iva Pratyakssam Brahma Vadissyaami |
Rrtam Vadissyaami |
Satyam Vadissyaami |

ऋतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु- ।
तद्वक्तार- मवतु ।
अवतु माम् ।
अवतु वक्तारामवत- ु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

English Transliteration

Rtam Vadissyaami |
Satyam Vadissyaami |
Tan[d]-Maam-Avatu |
Tad-Vaktaaram-Avatu |
Avatu Maam |
Avatu Vaktaaram ||
Om Shaantih Shaantih Shaantih ||

So, that’s all we have for you in this post on Shanti Mantras. We hope that you will benefit immensely from it. Thanks for visiting. Please share the post across popular social network channels. We welcome your comments and suggestions.

Scroll to Top