Aditya Hridaya Stotra Lyrics & Benefits

According to the various Hindu texts, Surya Narayan or Lord Surya is the living God (regarded as Pratyaksha Devta). Aditya Hridaya Stotra is one of the most powerful recitations which is dedicated to Lord Surya. Here, we will share with you Aditya Hridaya Stotra Lyrics & Benefits.

What is Aditya Hridaya Stotra?

Aditya Hridaya Stotra is a heartwarming prayer dedicated to Lord Surya. It is a hymn in praise of Lord Surya and about the glory of Lord Surya.

This prayer was taught to Lord Rama by his spiritual guide Sage Agastya. When he had taken a position on the battlefield to defeat the demon and Lanka King Ravana who himself was a great Shiva bhakta.

Lord Shri Rama recited Aditya Hridaya Stotra and was successful in achieving victory by killing Ravana. The hymn gave physical and mental strength to Lord Rama to face the enemy on the battlefield.

This sacred Stotram is mentioned in the Yuddha Kanda of Sage Valmiki’s Ramayana.

Aditya Hridaya Stotra

Benefits of Chanting Aditya Hrudayam

The regular chanting of Aditya Hrudayam Stotram offers numerous benefits to devotees. By chanting Aditya Hrudayam, you can achieve success in all your endeavors. Aditya Hrudayam is a very powerful Stotram.

If you want to progress in your life, then you should keep chanting Aditya Hrudayam Stotram. Here, we have listed down the foremost benefits of chanting Aditya Hrudayam Stotra. Let’s get to know them one by one:

  • Long life
  • Promotion in job
  • Gaining of wealth
  • Happiness
  • Confidence to face life’s challenges
  • Fulfillment of your wishes
  • Overcoming your enemies
  • Immense Success
  • You get rid of trauma and tension
  • It is even beneficial in curing heart ailments
  • It is beneficial in eradicating eye-related ailments
  • You get rid of your bad habits and karmas
  • It offers you success in all your endeavors
  • It energizes you both mentally and physically
  • It has a healing effect on the body and mind
  • It helps you to focus on your goal and achieve triumph
  • It helps you to seek the blessings of Surya Deva

When should we read Aditya Hrudayam?

Aditya Hrudayam Stotram should be read during the day when the Sun is there in the sky. So, morning time is the best for chanting Aditya Hrudayam.

You should begin your recitation by chanting Gayatri Mantra 108 times on the rosary of red sandalwood.

You should follow this by chanting:

Aum Agasteya Rishey Namah

You should repeat this mantra thrice.

Now, you should take up the chanting of Aditya Hrudayam thrice. Lastly, you should offer water or Arghya to the Sun God.

For best results, you should follow Sandhya Vandanam. So, you should chant the prayer during:

  • Sunrise
  • Noon
  • Sunset

You can also recite the Aditya Hrudayam during the Sunrise at Brahma-Muhurta, indicating the rise of soul or Atma.

You should preferably begin your recitation on Sunday.

Aditya Hridaya Stotra Lyrics

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥
राम राम महाबाहो श्रृणु गुह्मं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥
सर्वमंगलमागल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥5॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । एष देवासुरगणांल्लोकान् पाति गभस्तिभि: ॥7॥
एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥8॥
पितरो वसव: साध्या अश्विनौ मरुतो मनु: । वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥9॥
आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥10॥

हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥11॥
हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥12॥
व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥
आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। कविर्विश्वो महातेजा: रक्त:सर्वभवोद् भव: ॥14॥
नक्षत्रग्रहताराणामधिपो विश्वभावन: । तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥

नम: पूर्वाय गिरये पश्चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥16॥
जयाय जयभद्राय हर्यश्वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥17॥
नम उग्राय वीराय सारंगाय नमो नम: । नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥
ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥19॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥20॥

तप्तचामीकराभाय हरये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥
नाशयत्येष वै भूतं तमेष सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥22॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23॥
देवाश्च क्रतवश्चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥24॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुष: कश्चिन्नावसीदति राघव ॥25॥

पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥27॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा ॥ धारयामास सुप्रीतो राघव प्रयतात्मवान् ॥28॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम् । सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31॥
।।सम्पूर्ण ।।

English Transliteration of the Aditya Hridayam Stotram

Tato yuddha parishrantam samare chintaya sthitam |
Ravanam chagrato drishtva yuddhaya samupasthitam || 1

Daiva taishcha samagamya drashtu mabhya gato ranam |
Upagamya bravidramam agastyo bhagavan rishihi || 2

Rama rama mahabaho shrinu guhyam sanatanam |
Yena sarvanarin vatsa samare vijayishyasi || 3

Aditya-hridayam punyam sarva shatru-vinashanam |
Jayavaham japen-nityam akshayyam paramam shivam || 4

Sarvamangala-mangalyam sarva papa pranashanam |
Chintashoka-prashamanam ayurvardhana-muttamam || 5

Rashmi mantam samudyantam devasura-namaskritam |
Pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6

Sarva devatmako hyesha tejasvi rashmi-bhavanah |
Esha devasura gananlokan pati gabhastibhih || 7

Esha brahma cha vishnush cha shivah skandah prajapatihi |
Mahendro dhanadah kalo yamah somo hyapam patihi || 8

Pitaro vasavah sadhya hyashvinau maruto manuh |
Vayurvahnih praja-prana ritukarta prabhakarah || 9

Adityah savita suryah khagah pusha gabhastiman |
Suvarnasadrisho bhanur-hiranyareta divakarah || 10

Haridashvah sahasrarchih saptasapti-marichiman |
Timironmathanah shambhu-stvashta martanda amshuman || 11

Hiranyagarbhah shishira stapano bhaskaro ravihi |
Agni garbho’diteh putrah shankhah shishira nashanaha || 12

Vyomanathastamobhedi rigyajussamaparagaha |
Ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13

Atapi mandali mrityuh pingalah sarvatapanaha |
Kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14

Nakshatra grahataranam-adhipo vishva-bhavanah |
Tejasamapi tejasvi dvadashatman namo’stu te || 15

Namah purvaya giraye pashchimayadraye namah|
Jyotirgananam pataye dinaadhipataye namah || 16

Jayaya jaya bhadraya haryashvaya namo namah |
Namo namah sahasramsho adityaya namo namah || 17

Nama ugraya viraya sarangaya namo namah |
Namah padma prabodhaya martandaya namo namah || 18

Brahmeshanachyuteshaya suryayadityavarchase |
Bhasvate sarva bhakshaya raudraya vapushe namaha || 19

Tamoghnaya himaghnaya shatrughnayamitatmane |
Kritaghnaghnaya devaya jyotisham pataye namaha || 20

Taptacami karabhaya vahnaye vishvakarmane |
Namastamo’bhinighnaya ravaye (rucaye) lokasakshine || 21

Nashayat yesha vai bhutam tadeva srijati prabhuh|
Payatyesha tapatyesha varshatyesha gabhastibhih || 22

Esha supteshu jagarti bhuteshu parinishthitaha |
Esha evagnihotram cha phalam chaivagnihotrinam || 23

Vedashcha kratavashcaiva kratunam phalam eva cha |
Yani krityani lokeshu sarva esha ravih prabhuh || 24

Ena-mapatsu krichchreshu kantareshu bhayeshu cha |
Kirtayan purushah kashchinnavasidati raghava || 25

Pujayasvaina-mekagro devadevam jagatpatim |
Etat trigunitam japtva yuddheshu vijayishyasi || 26

Asmin kshane mahabaho ravanam tvam vadhishyasi |
Evamuktva tada’gastyo jagama cha yathagatam || 27

Etachchrutva mahateja nashtashoko’bhavattada |
Dharayamasa suprito raghavah prayatatmavan || 28

Adityam prekshya japtva tu param harshamavaptavan |
Trirachamya shuchirbhutva dhanuradaya viryavan || 29

Ravanam prekshya hrishtatma yuddhaya samupagamat |
Sarvayatnena mahata vadhe tasya dhrito’bhavat || 30

Atha ravi-ravadan-nirikshya ramam Mudita manah paramam prahrishyamanaha |

Nishicharapati-sankshayam viditva Suragana-madhyagato vachastvareti || 31

-Sammpoorna-

Well, that’s all we have to share with you in this post on Aditya Hridaya Stotra Lyrics & Benefits. We hope that the post proves valuable and beneficial to you.

Thanks for visiting us at HindUtsav.

Scroll to Top